गंगारत्न श्री डाॅ. कमला पांडे

'गङ्गारत्नम् 'आचार्ाा कमला पाण्डेर्ा संस्कृत-साहित्य-नभोमण्डले देदीप्यमानेषु नक्षत्रेषु चान्मतमा, र्र्ा स्वीर्ैरमूल्मै:सारस्वतैरवदानै: सततं सम्वृध्यते तावत् संस्कृत-साहित्य-संसार:। हिमालर्स्य सुरम्मभूमौ नैनीतालजनपदम्, उत्तराखंडं स्वजनुषा हवभूषर्न्ती पाण्डेर्- मिोदर्ा एकत: स्वमूलेन सम्बद्धा ,अपरत्र च ब्रह्महवद्यार्ा राजधान्मां वाराणस्यां भगवतीं सरस्वतीं समाराधर्न्ती हवराजतेतराम्।अस्या: कार्ाालर्ीर्ा ज􀉉हतहि: २८.०३.१९५०अस्ति (मौहलकी च चैत्रमासस्य अष्टम्मां हतिौ संवत्२००९अस्ति)।तस्या:हपतृपाद: स्व. पं. नीलाम्बर- दत्त -पाण्डेर्ो भारत सवाकारस्य वनहवभागे 'वनरक्षक' (forest officer) इहत पदेन हनवृत्तो, माता श्रीमती पंचाननी देवी गृहिणी आसीत्।मात्रा समारोहपतसंस्कारा पाण्डेर्- मिोदर्ा अध्यर्नशीला छात्रा, श्रमहिर्ा अध्याहपका, िहतभासम्पन्ना कवहर्त्री च।

सा हकल मिीर्सी- श्रीमती- एनीबेसेंट- मिाभागार्ा:हशक्षाहसद्धान्तैरनुिाहणते वसन्तकन्मा-स्नातकोत्तर- मिाहवद्यालर्े संस्कृत-हवभागाध्यक्ष-पदमलङ्कुवाती ३९वषााहण र्ावत् (१९७८-२०१५) कार्ामकरोत्।अर्ं मिाहवद्यालर्: काशी हिन्दू हवश्वहवद्यालर्ेन सम्बद्धो राष्टरीर्-ित्यार्न- मूल्माङ्कन -पररषदा(नैक) ए+श्रेण्ां पररगहणत:।

सा हकल आदशााध्याहपका,हनष्ठावती कार्ाकत्री, हशक्षा माध्यमेन राष्टरसेवापरार्णा च मन्मते।हकञ्च कारहर्त्री -भावहर्त्री चोभर्हवध- िहतभर्ा समृद्धा सा एकत:काव्याणावे हनमग्ना अपरत्र च समीक्षा- व्याख्या-टीकाहदहभ:,नैकै:शोधपत्रै:,शोध -पररर्ोजनर्ा च संवधार्हत तावत् संस्कृतं जगत्।अनर्ा मिाभागर्ा मिाकाव्यं ,कहवता-संग्रि: तिा चानेकाहन पुिकाहन ग्रहिताहन िकाहशताहन च। तद्यिा-

(१)रक्षत गङ्गाम्-

अमृतस्रोतस्तस्वनीं भगवतीं गङ्गाम् अनुहदनं िदूहषतां दशं कवहर्त्र्या अन्त:करणे समुस्तित: श ।

कवहर्त्री पाण्डेर् मिोदर्ा किर्हत- श्रीगङ्गा नास्ति केवला िविन्ती वाररधारा, अहपतु भारतीर् संस्कृते: सभ्यतार्ाश्च सनातनी धारा। हकन्तु साम्प्रतं सा स्वकीर्ैरेव पाल्मै: पूणातः िणश्यते।एष मिान् संकटो मानवतार्ा:कृतेऽहभशापो भवेहदहत हवभावर्हत तावत् कवहर्त्री।त􀉉ते श्रीगंगा हनस्तखलहवश्वस्य सवाासां नदीनां िहतहनहध- रूपा।हकञ्च सा हत्ररूपा तद्यिा- आध्यास्तिकरूपेण सा हनराकारा हचदानन्दासंहवद्, आहधदैहवकरूपेण मकरासना,आहधभौहतकरूपेण च नीराकारा,र्तो हि तस्या: स्वरूपं जलतत्त्वम्।

'रक्षत गङ्गाम्'इहत मिाकाव्ये ७४४ श्लोका:, एत􀉉िाकाव्यं एकादशसगे हवभक्तम्,र्स्तिन् उत्पहत्त:, र्ात्रा,अध्यािं, िदूषणं,हनवारणं -एते पञ्च हवन्दव: कहवताहवषर्ीभूता:।

पाण्डेर्- मिाभागा श्रीगङ्गां नारीचेतनर्ा सि र्ुञ्जाना महिलानां दुदाशामहभ समाजस्य ध्यानाकषाणं कुरुते। हशवं भगवन्तं हवश्वनािं पुर: स्वकीर्ां वेदनां िकटर्न्ती श्रीगङ्गा सामान्मनारीवद् भूर्श:क्रन्दमाना भूतलं पररत्यज्य िर्ातुहमच्छहत--

मुखररता मिोपद्रवा भुहव ,

िहतहदनंहवनाशो􀉉ुखी किा।

अवतु नाि मां सन्त दूहषतां ,

महलनताधुनाऽसह्यतां गता।

िहतहनवहतातुं वास्तितं मर्ा ,

तव जटार्ु शम्भो! हिमालर्े।

हशव! र्िा भवेर्ं सुरहक्षता,

हिर्! तिा िर्त्नो हवधीर्ताम्।

इिं मिाकाव्यहमदं महिला-शक्तीकरणस्याऽपररिार्ातामहभव्यनस्तक्त।

'रक्षत गङ्गाम् 'मिाकाव्यस्य लोकापाणस्य पश्चात् काशीस्िै: साहित्यकारै: पत्रकारै: तिा चान्मैबुास्तद्धजीहवहभर् गङ्गा- हनमालीकरणार् जनजागरणार् र्िाशस्तक्त िर्हततम्।सवाकारेण हवपक्षीदलेनाहप समस्येर्ं िािहमकतर्ा स्वीकृता। स्वकीर्ेषु घोषणापत्रेषु च गङ्गार्ा:स्वच्छीकरणं िहतज्ञातम्।

मिाकाव्यहमदं शोधाहिाहभरहप समीहक्षतं पीएच्.डीहत उपाहधमवाप्य पञ्चहभ: शोधकतृाहभ: समुहचतं पदं हशक्षाक्षेत्रेऽहधगतम्।

पाण्डेर्मिोदर्ा न केवला लेखनेन संतुष्टा अहपतु अवकाश िाप्तेरनन्तरं स्वकीर्े ज􀉉भूमौ हिमालर्े जल-जङ्गल- भुव:संरक्षण चेतनार्ा: िसारणािं 'पञ्चामृतम् धाम 'इहत संस्िार्ा: संस्िापनां सिोदराभ्यां स्वामी -कमलनर्न- दास-श्रीमिेशचन्द्र-पाण्डेर्ाभ्यां सिकारेण कृतवती।२०१७तमे वषे तत्र राहष्टरर्- पृथ्वी- स􀊃ेलनम् आर्ोहजतं र्स्योद्घाटनम् आचार्ा -िवरेण ओमिकाश पाण्डेर् मिोदर्ेन 'नासा 'इहत हवश्रुत- संस्िार्ां पूवा- वैज्ञाहनक-परामशादात्रा हवहितम्।अहग्रमे२०१८तमे वषे'नटराज: सांस्कृहतक सम्बोध:'इहतहवषर्ं पुनश्च मिारास:,हवश्वमिामर्ोत्तरकाले श्रीगङ्गार्ा वैहशष्ट्यं, पस्तण्डत वासुदेव हिवेहदनामवदानहमत्याहद हवषर्मवलम्ब्य िहतसत्रं स􀊃ेलनं जातं र्स्तिन् अस्तखल भारतीर्िरेण िहतभाहगनो हविान्स: शोधच्छात्राश्च समार्ाता:।

(२)भगवान् शंकराचार्ा आहवभूार्ात् पुनभुाहव -इहत मिाकाव्यम् आहदशंकर भगवत्पादस्य व्यस्तक्तत्वं कतृात्वं चाऽहधकृत्य सप्तदशसगाािकम् अवतरहणकोपसंिारर्ो:संवहलतं हवरहचतम्।

(३)पुनश्च तर्ा हवश्व- हवद्यालर्ाऽनुदानार्ोगेन िार्ोहजतार्ां बृिच्छोधपररर्ोजनार्ां' शंकराचार्ा के शास्त्रािा ' इहतहवषर्मालब्य गभीर -हचंतननािकं समीक्षणं हवहितं ,तत्प्रकाहशतं च।

(४)धरा कम्पते-इहत कहवतासंग्रिे कम्पमानार्ा धरार्ा:संकटेन अहभभूता कवहर्त्री शतकं हवरहचतवती।हकञ्च अस्तिन् अन्मा नैका: कहवताश्च संग्रिीता:।

(५)छन्दोधारा--कवहर्त्र्या नव-नवो􀉉ेषशाहलनी िहतभा एकाक्षरातो नवनवत्यक्षरपर्ान्तानां छन्दसामुपगुम्फने हसद्धििा।छन्दोधारा इहत कृतौ 'गङगादण्डकम्'इत्यष्टकं स्वोपज्ञ-संस्कृतटीकर्ा हिन्दी -भावािेन च संवहलतम्।अत्रैव हवश्रुतस्य श्यामला- दण्डकस्य संस्कृतटीका हिंदी भावािोऽहप हवहित:।

(६) पञ्चाननी व्याख्या--छात्रवत्सला पाण्डेर्- मिोदर्ा लघुहसद्धांत- कौमुदीहत वरदराजकृत-पाहणहन-व्याकरणग्रन्थस्य हिन्दी व्याख्या पञ्चखण्डेषु ििौहत,र्स्यामनुवृहत्त:,अिा:, व्याख्या,हसस्तद्ध:,िर्ोगाश्च सस्तन्त।अस्या: खण्डत्रर्ं िकाहशतम्।

(७)संहसस्तद्ध:-गुरो: शोध -हनदेशकस्य िखरहवदुष: आचार्ािवरस्य हसद्धेश्वर-भट्टाचार्ावर्ास्य िृहत -ग्रन्थ :सम्पाहदत: िकाहशतश्च।

(८)१९८८ईस्वीवषे 'कोिहसप- स्कीम' इत्यन्तगाते हत्रहदवसीर्ाऽन्ताराहष्टरर्सङ्गोष्ट्याम् आमस्तितानां शोध-पत्राणां संपादनं िकाशनं च कृतम्।

९)२००६ईस्वीवषे हवश्वहवद्यालर्ाऽनुदानार्ोगेन पुनः िार्ोहजतार्ां राहष्टरर्सङ्गोष्ट्यां'व्याख्याकारों की दृहष्ट से काहलदास वाङ्मर् का समीक्षािक अध्यर्न'इहत हवषर्मवलम्ब्य नैकै: शोध- च्छात्रै:,लेखकै: हचंतकैहवािस्तिश्च स्वबहुमूल्मा हवचारा: िकहटता:। तेषां शोध-पत्राणां संकलनं हवधार् 'काहलदास वाङ्मर्' इहत नाम्ना िकाहशतम्।

(१०)वंशीमहधकृत्य 'बााँसुरी -अनिद से बिती रसधार'इहतग्रन्थ: िकाहशत:।अत्रैव काहलदास -गीत गोहवंद -भास- बाणानां समीक्षा हवहिता।

(११) सुंदरे हकं न सुंदरम् इहत शीषाकेन वा􀊝ीहक रामार्ण ऐ सुंदरकाण्डस्य समीक्षा िकाशनम्अपेक्षते।

(१२) मदनमोिन गीतम् इहत मालवीर् चररत्र म् िकाशनाधीनं वत्ताते।

(१३)सरल संस्कृत हशक्षण पाठमाला इहत र्ूयूब माध्यमेन ििूर्ते।

संस्कृत-मातृ-मण्डलम्-

नारीषु सांस्कृहतक सम्बोधस्य जागरणार्१९९१ईसवीर्े वषे संस्कृत मातृमण्डलस्य स्िापनामकरोत्।अनेक दशकत्रर्ं हनरन्तरं संस्कृत-भाषार्ा: िचार-िसार:हक्रर्तेतराम्।

पंचामृतम् धाम-

पाण्डेर्मिोदर्ा न केवला लेखनेन संतुष्टा अहपतु अवकाश िाप्तेरनन्तरं स्वकीर्े ज􀉉भूमौ हिमालर्े जल-जङ्गल- भुव:संरक्षण चेतनार्ा: िसारणािं 'पञ्चामृतम् धाम 'इहत संस्िार्ा: संस्िापनां सिोदराभ्यां स्वामी -कमलनर्न- दास-श्रीमिेशचन्द्र-पाण्डेर्ाभ्यां सिकारेण कृतवती।२०१७तमे वषे तत्र राहष्टरर्- पृथ्वी- स􀊃ेलनम् आर्ोहजतं र्स्योद्घाटनम् आचार्ा -िवरेण ओमिकाश पाण्डेर् मिोदर्ेन 'नासा 'इहत हवश्रुत- संस्िार्ां पूवा- वैज्ञाहनक-परामशादात्रा हवहितम्।अहग्रमे२०१८तमे वषे'नटराज: सांस्कृहतक सम्बोध:'इहतहवषर्ं पुनश्च मिारास:,हवश्वमिामर्ोत्तरकाले श्रीगङ्गार्ा वैहशष्ट्यं, पस्तण्डत वासुदेव हिवेहदनामवदानहमत्याहद हवषर्मवलम्ब्य िहतसत्रं स􀊃ेलनं जातं र्स्तिन् अस्तखल भारतीर्िरेण िहतभाहगनो हविान्स: शोधच्छात्राश्च समार्ाता:।

पुरस्कारा:-

१.व्यासपुरस्कार२०१०००/उ .ि. संस्कृतसंस्िानम्, लखनऊ

२.हवहशष्टपुरस्कार:५१०००/(उ.ि.सं.सं.)

३.हवशेष पुरस्कार:२१०००/=(उ.ि.सं.सं.)

४.साहित्य पुरस्कार:५०००/(उ.ि.सं.सं.)

५.हवद्याश्री स􀊃ानम्५१०००/हवद्याश्रीधमाािा न्मास:,

६.शैवभारतीपुरस्कार११०००/ जंगमबाडीज्ञान हसंिासनपीठम्, वाराणसी

७. साक्षीचेता स􀊃ानम्११०००, साक्षीचेता संस्िानम्, कानपुरनगरम्

८.हवहशष्टग्रन्थलेखन स􀊃ानम्११०००/(नवदेिली)

९.शंकराचार्ा पुरस्कार:१०,०००/(सं. सं. हवश्वहवद्यालर्: वाराणसी)

१०.कृष्णिैपार्न- व्यास- पुरस्कार:५०००/,

११.काहलदास- पुरस्कार:५०००/, (अस्तखल -भारतीर्- हवित् पररषद्, वाराणसी),

१२.हवश्वशांहतस􀊃ानम्,

१३.संस्कृतमातृस􀊃ानम्,( सावाभौम संस्कृत संस्िानम्),

१४पं. रामरुहचहत्रपाठीिृहतस􀊃ानम्,

१५.हवश्वभारती स􀊃ानम् (भदोिी)

१६वाकोवाक्यम् स􀊃ानं,

१७हवित्स􀊃ान,

१८संस्कृतभूषण स􀊃ान,

१९.राष्टरीर् गौरवस􀊃ानम्,(नवदेिली)

२०.गंगारत्नस􀊃ानम्,

२१.हवद्योत्तमा-स􀊃ानम्,

२२.िररटेजपर्ाावरण स􀊃ानम्,

२३.हवद्या भूषणस􀊃ानम् इत्याहद: